Ashtadhyayi of Panini - Vikram Bhaskaran & Panini

Ashtadhyayi of Panini

By Vikram Bhaskaran & Panini

  • Release Date: 2017-07-01
  • Genre: Foreign Languages

Description

अष्‍टाध्‍यायीग्रन्‍थ: आचार्यपाणिने: अद्भुतव्‍याकरणग्रन्‍थ: अस्ति । सम्‍प्रति उपलभ्‍यमानेषु व्‍याकरणग्रन्‍थेषु अन्‍यतम: ग्रन्‍थ: एष: । अस्‍य रचना विषये प्रसंग: अपि अद्भुत: एव ।
भगवानपाणिनि: भगवत: शिवस्‍याराधनमकरोत् । प्रसन्‍न: शिव: प्रकटीभूय 14वारं डमरूनादमकरोत् । महात्‍मापाणिनि: डमरूनादं स्‍वीकृत्‍य एव माहेश्‍वरसूत्राणां रचनाकरोत् । तेन आधारेण एव अष्‍टाध्‍याय्या: सूत्राणि विरचितानि तेन ।
नृत्‍तावसाने नटराजराजो निनादढक्‍का नवपंचवारम् ।
उद्धर्तुकामान् सनकादिसिद्धादेतव्दिमर्षे शिवसूत्रजालम् । 
अष्‍टाध्‍यायीग्रन्‍थे अष्‍ट अध्‍याया: सन्ति ।
प्रत्‍येकेषु अध्‍यायेषु चत्‍वार: पादा: सन्ति । एवं आहत्‍य द्वात्रिंशत् पादा: अष्‍टाध्‍यायेषु अभवन् ।श्‍लोकसंख्‍या आहत्‍य 3978 इति अस्ति ।
केचन् तु सम्‍पूर्णं 4000 सूत्राणि मन्‍यन्‍ते ।